B 17-12 Raghuvaṃśa

Manuscript culture infobox

Filmed in: B 17/12
Title: Raghuvaṃśa(kāvya)
Dimensions: 21 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/836
Remarks:


Reel No. B 17-12

Title Raghuvaṃśa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 21.0 x 4.5 cm

Binding Hole 1, in the left

Folios 33

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-836

Manuscript Features

Written by several hands. Extant folios are 1 to 33.


Excerpts

Beginning

oṃ namaḥ nārāyaṇāya ||

vāgarthāv iva saṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vande pārvvatīparameśvarau ||

kva sūryaprabhavo vaṃśaḥ kva cālpviṣayā matiḥ |
titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||

mandaḥ kaviyaśaḥprepsur gamiṣyāmy upahāsyatām |
prāṃśugamye phale lobhā⟪du⟫d udbāhur iva vāmanaḥ ||

athavā kṛtavāgdvāre vaṃśe smin pūrvvasūribhiḥ |
maṇau vajrasamutkīrṇṇe sūtrasyevāsti me gatiḥ ||

so 'ham ājanmaśuddhānām āphalodayakarmaṇām |
āsamudrakṣatīśānām(!) ānākarathavatmanām(!) || (fol. 1v1-2r1)


«Sub-Colophons»

iti raghuvaṃse mahākāvye prathamas sarggaḥ || cha || (fol. 11v1)

iti raghuvaṃśe mahākāvye dvitīyaḥ sarggaḥ samāptaḥ || cha || (fol. 22r2)


End

tam abhyanandat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahāriṇā hareḥ |
parāmṛṇan(!) harṣajalena pāṇinā tadīyam aṅgaṅ kuliśavranāṅkitam ||

iti kṣatīśo(!) nnavatinavādhikām mahākratūnāṃ mahanīyaśā++ |
samārurukṣur ddivam īyuṣaḥ kṣaye tatāna sopānaparamparām iva ||

atha saviṣayavyāvṛttātmā yathāvidhi sūnave
nṛpatikakudaṃ yūne datvā śitātapa(!)varaṇam |
munivanatarucchāyāṃ tayā devyā (!) saha śiśriye
galitavayasām iṣvākūnām(!) idaṃ hi kulavratam || ||

raghuvaṃśe mahākāvye indrasantuṣṭir ṇṇāma(!) tṛtīyas sarggas samāmāptam(!) || ||

sa rājyaṃ guruṇā dattaṃ pratipādyādhikaṃ babhau |
dinānte nihitan teja (fol. 33r3-33v5)


Microfilm Details

Reel No. B 17/12

Date of Filming 04-09-1970

Exposures 37

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 22-07-2011