B 17-12 Raghuvaṃśa
Manuscript culture infobox
Filmed in: B 17/12
Title: Raghuvaṃśa(kāvya)
Dimensions: 21 x 4.5 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/836
Remarks:
Reel No. B 17-12
Title Raghuvaṃśa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 21.0 x 4.5 cm
Binding Hole 1, in the left
Folios 33
Lines per Folio 5
Foliation figures in the right margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 5-836
Manuscript Features
Written by several hands. Extant folios are 1 to 33.
Excerpts
Beginning
oṃ namaḥ nārāyaṇāya ||
vāgarthāv iva saṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vande pārvvatīparameśvarau ||
kva sūryaprabhavo vaṃśaḥ kva cālpviṣayā matiḥ |
titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||
mandaḥ kaviyaśaḥprepsur gamiṣyāmy upahāsyatām |
prāṃśugamye phale lobhā⟪du⟫d udbāhur iva vāmanaḥ ||
athavā kṛtavāgdvāre vaṃśe smin pūrvvasūribhiḥ |
maṇau vajrasamutkīrṇṇe sūtrasyevāsti me gatiḥ ||
so 'ham ājanmaśuddhānām āphalodayakarmaṇām |
āsamudrakṣatīśānām(!) ānākarathavatmanām(!) || (fol. 1v1-2r1)
«Sub-Colophons»
iti raghuvaṃse mahākāvye prathamas sarggaḥ || cha || (fol. 11v1)
iti raghuvaṃśe mahākāvye dvitīyaḥ sarggaḥ samāptaḥ || cha || (fol. 22r2)
End
tam abhyanandat prathamaṃ prabodhitaḥ prajeśvaraḥ śāsanahāriṇā hareḥ |
parāmṛṇan(!) harṣajalena pāṇinā tadīyam aṅgaṅ kuliśavranāṅkitam ||
iti kṣatīśo(!) nnavatinavādhikām mahākratūnāṃ mahanīyaśā++ |
samārurukṣur ddivam īyuṣaḥ kṣaye tatāna sopānaparamparām iva ||
atha saviṣayavyāvṛttātmā yathāvidhi sūnave
nṛpatikakudaṃ yūne datvā śitātapa(!)varaṇam |
munivanatarucchāyāṃ tayā devyā (!) saha śiśriye
galitavayasām iṣvākūnām(!) idaṃ hi kulavratam || ||
raghuvaṃśe mahākāvye indrasantuṣṭir ṇṇāma(!) tṛtīyas sarggas samāmāptam(!) || ||
sa rājyaṃ guruṇā dattaṃ pratipādyādhikaṃ babhau |
dinānte nihitan teja (fol. 33r3-33v5)
Microfilm Details
Reel No. B 17/12
Date of Filming 04-09-1970
Exposures 37
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by AM
Date 22-07-2011